Posts

Showing posts from June, 2017

Vedasaara Shiva Stotram

Image
     ॥ श्रीः॥      ॥ अथ वेदसारशिवस्तोत्रम्॥ पशूनां पतिं पापनाशं परेशं      गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं      महादेवमेकं स्मरामि स्मरारिम् ॥ १॥ महेशं सुरेशं सुरारातिनाशं      विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं      सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २॥ गिरीशं गणेशं गले नीलवर्णं      गवेन्द्राधिरूढं गुणातीतरूपम् । भवं भास्वरं भस्मना भूषिताङ्गं      भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३॥ शिवाकान्त शंभो शशाङ्कार्धमौले      महेशान शूलिञ्जटाजूटधारिन् । त्वमेको जगद्व्यापको विश्वरूपः      प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४॥ परात्मानमेकं जगद्बीजमाद्यं      निरीहं निराकारमोंकारवेद्यम् । यतो जायते पाल्यते येन विश्वं      तमीशं भजे लीयते यत्र विश्वम् ॥ ५॥ न भूमिर्नं चापो न वह्निर्न वायु-      र्न चाकाशमास्ते न तन्द्रा न निद्रा । न चोष्णं न शीतं न देशो न वेषो      न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६॥ अजं शाश्वतं कारणं कारणानां      शिवं केवलं भासकं भासकानाम् । तुरीयं तमःपारमाद्यन्तहीनं

Shiva Panchakshara Stotram

Image
शिव पञ्चाक्षर स्तोत्रम् नागेन्द्रहाराय   त्रिलोचनाय भस्माङ्गरागाय   महेश्वराय  । नित्याय   शुद्धाय   दिगम्बराय तस्मै   न_काराय   नमः   शिवाय  ॥१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय  । मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै   म_काराय   नमः   शिवाय  ॥२॥ शिवाय   गौरीवदनाब्जवृन्द _ सूर्याय   दक्षाध्वरनाशकाय  । श्रीनीलकण्ठाय   वृषध्वजाय तस्मै   शि_काराय   नमः   शिवाय  ॥३॥ वशिष्ठकुम्भोद्भवगौतमार्य _ मूनीन्द्रदेवार्चितशेखराय  । चन्द्रार्कवैश्वानरलोचनाय तस्मै   व_काराय   नमः   शिवाय  ॥४॥ यज्ञस्वरूपाय   जटाधराय पिनाकहस्ताय   सनातनाय  । दिव्याय   देवाय   दिगम्बराय तस्मै   य_काराय   नमः   शिवाय  ॥५॥ पञ्चाक्षरमिदं   पुण्यं   यः   पठेच्छिवसंनिधौ  । शिवलोकमावाप्नोति   शिवेन   सह   मोदते  ॥६॥

Bhagwan Shiva’s 7 Indicators of Yoga Siddhi

Image
Bhagwan Shiva’s 7 Indicators of Yoga Siddhi In the Dharmic tradition, Bhagwan Shiva is known as Adi Yogi – as in the first Yogi. He is credited with developing the system of Hatha Yoga and teaching it to his consort Devi Parvati. The Shiva Samhita is the dialogue between Bhagwan Shiva and Devi Parvati in which he teaches her the secrets of Hatha Yoga. As Yoga instructor Faye Martins accurately summarizes, the Shiva Samhita includes instructions on proper performance of Yoga asanas, mudras, pranayams, meditation, tantric practices as well as the finer points of abstract Yogic philosophy. I thought it would be beneficial for all to share one of the great gems from the Shiva Samhita that applies to every goal-driven aspect of life – and that is the Seven Indicators of Yoga Siddhi. Below you will find the original Sanskrit text, Hindi explanation, and finally, a very brief commentary on the same. 1-The Seven Indicators of Yoga Siddhi – as per Shiva Samhita (Sanskrit)

Shambhu Stuti

Image
शम्भु स्तुति नमामि   शम्भुं   पुरुषं   पुराणं नमामि   सर्वज्ञमपारभावम्  । नमामि   रुद्रं   प्रभुमक्षयं   तं नमामि   शर्वं   शिरसा   नमामि  ॥१॥ नमामि   देवं   परमव्ययंतं उमापतिं   लोकगुरुं   नमामि  । नमामि   दारिद्रविदारणं   तं नमामि   रोगापहरं   नमामि  ॥२॥ नमामि   कल्याणमचिन्त्यरूपं नमामि   विश्वोद्ध्वबीजरूपम्  । नमामि   विश्वस्थितिकारणं   तं नमामि   संहारकरं   नमामि  ॥३॥ नमामि   गौरीप्रियमव्ययं   तं नमामि   नित्यंक्षरमक्षरं   तम्  । नमामि   चिद्रूपममेयभावं त्रिलोचनं   तं   शिरसा   नमामि  ॥४॥ नमामि   कारुण्यकरं   भवस्या भयंकरं   वापि   सदा   नमामि  । नमामि   दातारमभीप्सितानां नमामि   सोमेशमुमेशमादौ  ॥५॥ नमामि   वेदत्रयलोचनं   तं नमामि   मूर्तित्रयवर्जितं   तम्  । नमामि   पुण्यं   सदसद्व्यातीतं नमामि   तं   पापहरं   नमामि  ॥६॥ नमामि   विश्वस्य   हिते   रतं   तं नमामि   रूपापि   बहुनि   धत्ते  । यो   विश्वगोप्ता   सदसत्प्रणेता नमामि   तं   विश्वपतिं   नमामि  ॥७॥ यज्ञेश्वरं   सम्प्रति   हव्यकव्यं तथागतिं   लोकसदाशिवो   यः  । आराधितो   यश्च   ददाति   सर्वं नमामि  

Lingashtakam

Image
लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गं   निर्मलभासितशोभितलिङ्गम्  । जन्मजदुःखविनाशकलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥१॥ देवमुनिप्रवरार्चितलिङ्गं   कामदहं   करुणाकरलिङ्गम्  । रावणदर्पविनाशनलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥२॥ सर्वसुगन्धिसुलेपितलिङ्गं   बुद्धिविवर्धनकारणलिङ्गम्  । सिद्धसुरासुरवन्दितलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥३॥ कनकमहामणिभूषितलिङ्गं   फणिपतिवेष्टितशोभितलिङ्गम्  । दक्षसुयज्ञविनाशनलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥४॥ कुङ्कुमचन्दनलेपितलिङ्गं   पङ्कजहारसुशोभितलिङ्गम्  । सञ्चितपापविनाशनलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥५॥ देवगणार्चितसेवितलिङ्गं   भावैर्भक्तिभिरेव   च  लिङ्गम् । दिनकरकोटिप्रभाकरलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥६॥ अष्टदलोपरिवेष्टितलिङ्गं   सर्वसमुद्भवकारणलिङ्गम्  । अष्टदरिद्रविनाशितलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥७॥ सुरगुरुसुरवरपूजितलिङ्गं   सुरवनपुष्पसदार्चितलिङ्गम्  । परात्परं   परमात्मकलिङ्गं   तत्   प्रणमामि   सदाशिवलिङ्गम्  ॥८॥ लिङ्गाष्टकमिदं   पुण्यं   यः   पठेत्

Shiva Tandava Stotram

Image
शिवताण्डवस्तोत्रम् जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य   लम्बितां   भुजङ्गतुङ्गमालिकाम्  । डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार   चण्डताण्डवं   तनोतु   नः   शिवः   शिवम्  ॥१॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी _ विलोलवीचिवल्लरीविराजमानमूर्धनि  । धगद्धगद्धगज्जलल्ललाटपट्टपावके किशोरचन्द्रशेखरे   रतिः   प्रतिक्षणं   मम  ॥२॥ धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे  । कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे   मनो   विनोदमेतु   वस्तुनि  ॥३॥ जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे  । मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो   विनोदमद्‍भुतं   बिभर्तु   भूतभर्तरि  ॥४॥ सहस्रलोचनप्रभृत्यशेषलेखशेखर _ प्रसूनधूलिधोरणी   विधूसराङ्घ्रिपीठभूः  । भुजङ्गराजमालया   निबद्धजाटजूटकः श्रियै   चिराय   जायतां   चकोरबन्धुशेखरः  ॥५॥ ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा _ निपीतपञ्चसायकं   नमन्निलिम्पनायकम्  । सुधामयूखलेखया   विराजमानशेखरं महाकपालिसम्पदेशिरोजटालमस्तु   नः  ॥६॥ करालभालपट्टिकाधगद्‍धगद्‍धगज्ज्वलद् _ धनञ्जयाह

Mahakal Strotram

Image
महाकाल स्तोत्रं ॐ महाकाल महाकाय महाकाल जगत्पते  महाकाल महायोगिन महाकाल नमोस्तुते  महाकाल महादेव महाकाल महा प्रभो  महाकाल महारुद्र महाकाल नमोस्तुते महाकाल महाज्ञान महाकाल तमोपहन महाकाल महाकाल महाकाल नमोस्तुते  भवाय च नमस्तुभ्यं शर्वाय च नमो नमः  रुद्राय च नमस्तुभ्यं पशुना पतये नमः  उग्राय च नमस्तुभ्यं महादेवाय वै  नमः  भीमाय च नमस्तुभ्यं मिशानाया नमो नमः  ईश्वराय नमस्तुभ्यं तत्पुरुषाय वै नमः  सघोजात नमस्तुभ्यं शुक्ल वर्ण नमो नमः  अधः काल अग्नि रुद्राय रूद्र रूप आय वै नमः  स्थितुपति लयानाम च हेतु रूपआय वै नमः  परमेश्वर रूप स्तवं नील कंठ नमोस्तुते  पवनाय नमतुभ्यम हुताशन नमोस्तुते  सोम रूप नमस्तुभ्यं सूर्य रूप नमोस्तुते  यजमान नमस्तुभ्यं अकाशाया नमो नमः  सर्व रूप नमस्तुभ्यं विश्व रूप नमोस्तुते  ब्रहम रूप नमस्तुभ्यं विष्णु रूप नमोस्तुते  रूद्र रूप नमस्तुभ्यं महाकाल नमोस्तुते  स्थावराय नमस्तुभ्यं जंघमाय नमो नमः  नमः उभय रूपा भ्याम शाश्वताय नमो नमः  हुं हुंकार नमस्तुभ्यं निष्कलाय नमो  नमः  सचिदानंद रूपआय महाकालाय ते नमः  प्रसीद में नमो नित्यं मेघ वर्ण नमोस्तुते 

Sri Vishwanathashtakam

Image
श्री विश्वनाथाष्टकम् गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम् । नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥१॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् । वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥२॥ भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् । पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥३॥ शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम् । नागाधिपारचितभासुरकर्णपुरं वाराणसीपुरपतिं भज विश्वनाथम् ॥४॥ पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् । दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥५॥ तेजोमयं सगुणनिर्गुणमद्वितीयम्_ आनन्दकन्दमपराजितमप्रमेयम् नागात्मकं सकलनिष्कलमात्मरूपं । वाराणसीपुरपतिं भज विश्वनाथम् ॥६॥ रागादिदोषरहितं स्वजनानुरागं वैराग्यशान्तिनिलयं गिरिजासहायम् । माधुर्यधैर्यसुभगं गरलाभिरामं वाराणसीपुरपतिं भज विश्वनाथम् ॥७॥ आशां विहाय परिहृत्य परस्य निन्दां पापे रतिं च सुनिवार्य मनः समाधौ । आदाय हृत्कमलमध्यगतं परेशं वारा

Daridra Dukha Dahan Shiva Stotra

Image
दारिद्रयदुःखदहनाय शिव स्त्रोत विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय। कर्पूरकांतिधवलाय जटाधराय दारिद्रयदुःखदहनाय नमः शिवाय ॥1॥ गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजंगाधिपकङ्कणाय। गङ्गाधराय गजराजविमर्दनाय ॥ दारिद्रयदुःखदहनाय नमः शिवाय . ॥2॥ भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय। ज्योतिर्मयाय गुणनामसुनृत्यकाय ॥ दारिद्रयदुःखदहनाय नमः शिवाय॥3॥ चर्माम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय। मञ्जीरपादयुगलाय जटाधराय ॥ दारिद्रयदुःखदहनाय नमः शिवाय॥4॥ पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय। आनंतभूमिवरदाय तमोमयाय ॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥5॥ भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय। नेत्रत्रयाय शुभलक्षणलक्षिताय ॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥6॥ रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय। पुण्येषु पुण्यभरिताय सुरार्चिताय॥ दारिद्रयदुःखदहनाय नमः शिवाय ॥7॥ मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय। मातङग्‌चर्मवसनाय महेश्वराय ॥

Sri Shiv Raksha Strotram

Image
|| श्री शिवरक्षा स्तोत्रम् || । ॐ नमः शिवाय ।  अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप् छन्दः, श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ (१) गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ (२) गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः । नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥ (३) घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः । जिह्‍वां वागीश्‍वरः पातु कन्धरां शिति-कन्धरः ॥ (४) श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्‍व-धुरन्धरः । भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥ (५) हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥ (६) सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः । ऊरू महेश्‍वरः पातु जानुनी जगदीश्‍वरः ॥ (७) जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ (८) एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान्

Sri Rudram Namakam

Image
श्री रुद्र प्रश्नः कृष्ण यजुर्वेदीय तैत्तिरीय संहिता चतुर्थं वैश्वदेवं कांडम् पंचमः प्रपाठकः ॐ नमो भगवते॑ रुद्राय ॥ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ । या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । या ते॑ रुद्र शि॒वा त॒नूरघो॒रा‌உपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शंता॒भिचा॑कशीहि । यामिषुं॑ गिरिशंत॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सीः॒ पुरु॑षं॒ जग॑त्। शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् । अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीग्॑‍श्च॒ सर्वां॓ज॒ंभय॒ंत्सर्वा॓श्च यातुधा॒न्यः॑ । अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ंगलः॑ । ये चे॒माग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो‌உवैषा॒ग्॒ं॒ हेड॑ ईमहे । अ॒सौ यो॑‌உवसर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्-नदृ॑शन्-नुदहा॒र्यः॑ । उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः । नमो॑ अस्तु नील॑ग्रीवाय सहस्रा॒क्षाय॒ म

Pratah Smarami Hridi Samsphurad Aatma Tattvam (Sri Adi Shankaracharya)

Image
प्रातः   स्मरामि   हृदि   संस्फुरदात्मतत्त्वं प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥ प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यन्नेतिनेतिवचनैर्निगमा अवोचं_ स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥ प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥ श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥