Narayani Stuti

नारायणि स्तुति

Narayani Stuti




देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥१॥


आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि
अपां स्वरूपस्थितया त्वयैतदाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥२॥


त्वं वैष्णवीशक्तिरनन्तवीर्याविश्वस्य बीजं परमासि माया
सम्मोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥३॥


विद्याः समस्तास्तव देवि भेदाःस्त्रियः समस्ताः सकला जगत्सु
त्वयैकया पूरितमम्बयैतत्का ते स्तुतिः स्तव्यपरापरोक्तिः ॥४॥


सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी 
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥५॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥६॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥७॥


सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥८॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥९॥

शरणागतदीनार्तपरित्राणपरायणे
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१०॥


हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥११॥


त्रिशूलचन्द्राहिधरे महावृषभवाहिनि
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥१२॥


मयूरकूक्कुटवृते महाशक्तिधरेऽनघे
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१३॥


शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१४॥


गृहीतोग्रमहाचक्त्रे दंष्ट्रोद्धृतवसुन्धरे
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१५॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१६॥

किरीटिनि महावज्र सहस्रनयनोज्ज्वले
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१७॥


शिवदूतीस्वरूपेण हतदैत्यमहाबले
घोररूपे महारावे नारायणि नमोऽस्तु ते ॥१८॥


दंष्ट्राकरालवदने शिरोमालाविभूषणे
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥१९॥


लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे
महारात्रि महामाये नारायणि नमोऽस्तु ते ॥२०॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥२१॥


सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२२॥


एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥२३॥


ज्वालाकरालमत्युग्रमशेषासुरसूदनम्
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२४॥

Comments

Popular posts from this blog

Shambhu Stuti

Vedasaara Shivastava Stotram (Shankaraachaarya Virachito)

Vedasaara Shiva Stotram